yajurveda/38/22

अचि॑क्रद॒द् वृषा॒ हरि॑र्म॒हान् मि॒त्रो न द॑र्श॒तः।सꣳ सूर्य्ये॑ण दिद्युतदुद॒धिर्नि॒धिः॥२२॥

अचि॑क्रदत्। वृषा॑। हरिः॑। म॒हान्। मि॒त्रः। न। द॒र्श॒तः ॥ सम्। सूर्य्ये॑ण। दि॒द्यु॒त॒त्। उ॒द॒धिरित्यु॑द॒ऽधिः। नि॒धिरिति॑ नि॒ऽधिः ॥२२ ॥

ऋषिः - दीर्घतमा ऋषिः

देवता - यज्ञो देवता

छन्दः - परोष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

अचि॑क्रद॒द् वृषा॒ हरि॑र्म॒हान् मि॒त्रो न द॑र्श॒तः।सꣳ सूर्य्ये॑ण दिद्युतदुद॒धिर्नि॒धिः॥२२॥

स्वर सहित पद पाठ

अचि॑क्रदत्। वृषा॑। हरिः॑। म॒हान्। मि॒त्रः। न। द॒र्श॒तः ॥ सम्। सूर्य्ये॑ण। दि॒द्यु॒त॒त्। उ॒द॒धिरित्यु॑द॒ऽधिः। नि॒धिरिति॑ नि॒ऽधिः ॥२२ ॥


स्वर रहित मन्त्र

अचिक्रदद् वृषा हरिर्महान् मित्रो न दर्शतः।सꣳ सूर्य्येण दिद्युतदुदधिर्निधिः॥२२॥


स्वर रहित पद पाठ

अचिक्रदत्। वृषा। हरिः। महान्। मित्रः। न। दर्शतः ॥ सम्। सूर्य्येण। दिद्युतत्। उदधिरित्युदऽधिः। निधिरिति निऽधिः ॥२२ ॥