yajurveda/34/41

पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न।स्तो॒तार॑स्तऽइ॒ह स्म॑सि॥४१॥

पूष॑न्। तव॑। व्र॒ते व॒यम्। न। रि॒ष्ये॒म॒। कदा॑। च॒न ॥ स्तो॒तारः॑। ते॒। इ॒ह। स्म॒सि॒ ॥४१ ॥

ऋषिः - सुहोत्र ऋषिः

देवता - पूजा देवता

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

पूष॒न्तव॑ व्र॒ते व॒यं न रि॑ष्येम॒ कदा॑ च॒न।स्तो॒तार॑स्तऽइ॒ह स्म॑सि॥४१॥

स्वर सहित पद पाठ

पूष॑न्। तव॑। व्र॒ते व॒यम्। न। रि॒ष्ये॒म॒। कदा॑। च॒न ॥ स्तो॒तारः॑। ते॒। इ॒ह। स्म॒सि॒ ॥४१ ॥


स्वर रहित मन्त्र

पूषन्तव व्रते वयं न रिष्येम कदा चन।स्तोतारस्तऽइह स्मसि॥४१॥


स्वर रहित पद पाठ

पूषन्। तव। व्रते वयम्। न। रिष्येम। कदा। चन ॥ स्तोतारः। ते। इह। स्मसि ॥४१ ॥