yajurveda/33/77

उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये।सु॒मृ॒डी॒का भ॑वन्तु नः॥७७॥

उप॑। नः॒। सू॒नवः॑। गिरः॑। शृ॒ण्वन्तु॑। अ॒मृत॑स्य। ये ॥ सु॒मृ॒डी॒का इति॑ सुऽमृडी॒का भ॒व॒न्तु॒। नः॒ ॥७७ ॥

ऋषिः - सुहोत्रऋषिः

देवता - विश्वेदेवा देवताः

छन्दः - निचृद् गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये।सु॒मृ॒डी॒का भ॑वन्तु नः॥७७॥

स्वर सहित पद पाठ

उप॑। नः॒। सू॒नवः॑। गिरः॑। शृ॒ण्वन्तु॑। अ॒मृत॑स्य। ये ॥ सु॒मृ॒डी॒का इति॑ सुऽमृडी॒का भ॒व॒न्तु॒। नः॒ ॥७७ ॥


स्वर रहित मन्त्र

उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये।सुमृडीका भवन्तु नः॥७७॥


स्वर रहित पद पाठ

उप। नः। सूनवः। गिरः। शृण्वन्तु। अमृतस्य। ये ॥ सुमृडीका इति सुऽमृडीका भवन्तु। नः ॥७७ ॥