yajurveda/33/10

विश्वे॑भिः सो॒म्यं मध्वग्न॒ऽइन्द्रे॑ण वा॒युना॑।पिबा॑ मि॒त्रस्य॒ धाम॑भिः॥१०॥

विश्वे॑भिः। सो॒म्यम्। मधु॑। अग्ने॑। इन्द्रे॑ण। वा॒युना॑ ॥ पिब॑। मि॒त्रस्य॑। धाम॑भि॒रिति॒ धाम॑ऽभिः ॥१० ॥

ऋषिः - मेधातिथिर्ऋषिः

देवता - अग्निर्देवता

छन्दः - विराड् गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

विश्वे॑भिः सो॒म्यं मध्वग्न॒ऽइन्द्रे॑ण वा॒युना॑।पिबा॑ मि॒त्रस्य॒ धाम॑भिः॥१०॥

स्वर सहित पद पाठ

विश्वे॑भिः। सो॒म्यम्। मधु॑। अग्ने॑। इन्द्रे॑ण। वा॒युना॑ ॥ पिब॑। मि॒त्रस्य॑। धाम॑भि॒रिति॒ धाम॑ऽभिः ॥१० ॥


स्वर रहित मन्त्र

विश्वेभिः सोम्यं मध्वग्नऽइन्द्रेण वायुना।पिबा मित्रस्य धामभिः॥१०॥


स्वर रहित पद पाठ

विश्वेभिः। सोम्यम्। मधु। अग्ने। इन्द्रेण। वायुना ॥ पिब। मित्रस्य। धामभिरिति धामऽभिः ॥१० ॥