yajurveda/31/12

च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ऽअजायत।श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत॥१२॥

च॒न्द्रमाः॑। मन॑सः। जा॒तः। चक्षोः॑। सूर्यः॑। अ॒जा॒य॒त॒ ॥ श्रोत्रा॑त्। वा॒युः। च॒। प्रा॒णः। च॒। मुखा॑त्। अ॒ग्निः। अ॒जा॒य॒त॒ ॥१२ ॥

ऋषिः - नारायण ऋषिः

देवता - पुरुषो देवता

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ऽअजायत।श्रोत्रा॑द्वा॒युश्च॑ प्रा॒णश्च॒ मुखा॑द॒ग्निर॑जायत॥१२॥

स्वर सहित पद पाठ

च॒न्द्रमाः॑। मन॑सः। जा॒तः। चक्षोः॑। सूर्यः॑। अ॒जा॒य॒त॒ ॥ श्रोत्रा॑त्। वा॒युः। च॒। प्रा॒णः। च॒। मुखा॑त्। अ॒ग्निः। अ॒जा॒य॒त॒ ॥१२ ॥


स्वर रहित मन्त्र

चन्द्रमा मनसो जातश्चक्षोः सूर्योऽअजायत।श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत॥१२॥


स्वर रहित पद पाठ

चन्द्रमाः। मनसः। जातः। चक्षोः। सूर्यः। अजायत ॥ श्रोत्रात्। वायुः। च। प्राणः। च। मुखात्। अग्निः। अजायत ॥१२ ॥