yajurveda/3/32

न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑। ईशे॑ रि॒पुर॒घश॑ꣳसः॥३२॥

न॒हि। तेषा॑म्। अ॒मा। च॒न। न। अध्व॒स्वित्यध्व॑ऽसु। वा॒र॒णेषु॑। ईशे॑। रि॒पुः। अ॒घश॑ꣳस॒ इत्य॒घऽश॑ꣳसः ॥३२॥

ऋषिः - सप्तधृतिर्वारुणिर्ऋषिः

देवता - आदित्यो देवता

छन्दः - निचृत् गायत्री,

स्वरः - षड्जः

स्वर सहित मन्त्र

न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑। ईशे॑ रि॒पुर॒घश॑ꣳसः॥३२॥

स्वर सहित पद पाठ

न॒हि। तेषा॑म्। अ॒मा। च॒न। न। अध्व॒स्वित्यध्व॑ऽसु। वा॒र॒णेषु॑। ईशे॑। रि॒पुः। अ॒घश॑ꣳस॒ इत्य॒घऽश॑ꣳसः ॥३२॥


स्वर रहित मन्त्र

नहि तेषाममा चन नाध्वसु वारणेषु। ईशे रिपुरघशꣳसः॥३२॥


स्वर रहित पद पाठ

नहि। तेषाम्। अमा। चन। न। अध्वस्वित्यध्वऽसु। वारणेषु। ईशे। रिपुः। अघशꣳस इत्यघऽशꣳसः ॥३२॥