ऋषिः - गोतम ऋषिः
देवता - विद्वान् देवता
छन्दः - भुरिग्बृहती
स्वरः - मध्यमः
स्वर सहित मन्त्रतं त्वा॑ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी॑महे॒ सखि॑भ्यः। स नो॑ बोधि श्रु॒धी हव॑मुरु॒ष्या णो॑ अघाय॒तः सम॑स्मात्॥४८॥
स्वर सहित पद पाठ
स्वर रहित मन्त्रतं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः। स नो बोधि श्रुधी हवमुरुष्या णो अघायतः समस्मात्॥४८॥
स्वर रहित पद पाठ