samveda/591

इ꣣मं꣡ वृष꣢꣯णं कृणु꣣तै꣢꣫क꣣मि꣢न्माम् ॥५९१

इ꣣म꣢म् । वृ꣡ष꣢꣯णम् । कृ꣣णुत । ए꣡क꣢꣯म् । इत् । माम् ॥५९१॥

ऋषिः - वामदेवो गौतमः

देवता - विश्वे देवाः

छन्दः - एकपात् त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

इ꣣मं꣡ वृष꣢꣯णं कृणु꣣तै꣢꣫क꣣मि꣢न्माम् ॥५९१

स्वर सहित पद पाठ

इ꣣म꣢म् । वृ꣡ष꣢꣯णम् । कृ꣣णुत । ए꣡क꣢꣯म् । इत् । माम् ॥५९१॥


स्वर रहित मन्त्र

इमं वृषणं कृणुतै꣫कमिन्माम् ॥५९१


स्वर रहित पद पाठ

इमम् । वृषणम् । कृणुत । एकम् । इत् । माम् ॥५९१॥