samveda/1875

स्व꣣स्ति꣢ न꣣ इ꣡न्द्रो꣢ वृ꣣द्ध꣡श्र꣢वाः स्व꣣स्ति꣡ नः꣢ पू꣣षा꣢ वि꣣श्व꣡वे꣢दाः । स्व꣣स्ति꣢ न꣣स्ता꣢र्क्ष्यो꣣ अ꣡रि꣢ष्टनेमिः स्व꣣स्ति꣢ नो꣣ बृ꣢ह꣣स्प꣡ति꣢र्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥

स्व꣣स्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । इ꣡न्द्रः꣢꣯ । वृ꣣द्ध꣡श्र꣢वाः । वृ꣣द्ध꣢ । श्र꣣वाः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । पूषा꣢ । वि꣣श्व꣡वे꣢दाः । वि꣣श्व꣢ । वे꣣दाः । स्वस्ति꣢ सु꣣ । अस्ति꣢ । नः꣣ । ता꣡र्क्ष्यः꣢꣯ । अ꣡रि꣢꣯ष्टनेमिः । अ꣡रि꣢꣯ष्ट । ने꣣मिः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु ॥१८७५॥

ऋषिः - गोतमो राहूगणः

देवता - विश्वे देवाः

छन्दः - विराट्स्थाना त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

स्व꣣स्ति꣢ न꣣ इ꣡न्द्रो꣢ वृ꣣द्ध꣡श्र꣢वाः स्व꣣स्ति꣡ नः꣢ पू꣣षा꣢ वि꣣श्व꣡वे꣢दाः । स्व꣣स्ति꣢ न꣣स्ता꣢र्क्ष्यो꣣ अ꣡रि꣢ष्टनेमिः स्व꣣स्ति꣢ नो꣣ बृ꣢ह꣣स्प꣡ति꣢र्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥

स्वर सहित पद पाठ

स्व꣣स्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । इ꣡न्द्रः꣢꣯ । वृ꣣द्ध꣡श्र꣢वाः । वृ꣣द्ध꣢ । श्र꣣वाः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । पूषा꣢ । वि꣣श्व꣡वे꣢दाः । वि꣣श्व꣢ । वे꣣दाः । स्वस्ति꣢ सु꣣ । अस्ति꣢ । नः꣣ । ता꣡र्क्ष्यः꣢꣯ । अ꣡रि꣢꣯ष्टनेमिः । अ꣡रि꣢꣯ष्ट । ने꣣मिः । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु । स्वस्ति꣢ । सु꣣ । अस्ति꣢ । नः꣣ । बृ꣡हः꣢꣯ । प꣡तिः꣢꣯ । द꣣धातु ॥१८७५॥


स्वर रहित मन्त्र

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥ ॐ स्वस्ति नो बृहस्पतिर्दधातु ॥१८७५॥


स्वर रहित पद पाठ

स्वस्ति । सु । अस्ति । नः । इन्द्रः । वृद्धश्रवाः । वृद्ध । श्रवाः । स्वस्ति । सु । अस्ति । नः । पूषा । विश्ववेदाः । विश्व । वेदाः । स्वस्ति सु । अस्ति । नः । तार्क्ष्यः । अरिष्टनेमिः । अरिष्ट । नेमिः । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु । स्वस्ति । सु । अस्ति । नः । बृहः । पतिः । दधातु ॥१८७५॥