samveda/1636

स꣡ नो꣢ दू꣣रा꣢च्चा꣣सा꣢च्च꣣ नि꣡ मर्त्या꣢दघा꣣योः꣢ । पा꣣हि꣢꣫ सद꣣मि꣢द्वि꣣श्वा꣡युः꣢ ॥१६३६॥

सः꣢ । नः꣣ । दूरा꣢त् । दुः꣣ । आ꣢त् । च꣣ । आसा꣢त् । च꣣ । नि꣢ । म꣡र्त्या꣢꣯त् । अ꣣घायोः꣢ । पा꣣हि꣢ । स꣡द꣢꣯म् । इत् । वि꣣श्वा꣡युः꣢ । वि꣣श्व꣢ । आयुः꣢ ॥१६३६॥

ऋषिः - शुनःशेप आजीगर्तिः

देवता - अग्निः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

स꣡ नो꣢ दू꣣रा꣢च्चा꣣सा꣢च्च꣣ नि꣡ मर्त्या꣢दघा꣣योः꣢ । पा꣣हि꣢꣫ सद꣣मि꣢द्वि꣣श्वा꣡युः꣢ ॥१६३६॥

स्वर सहित पद पाठ

सः꣢ । नः꣣ । दूरा꣢त् । दुः꣣ । आ꣢त् । च꣣ । आसा꣢त् । च꣣ । नि꣢ । म꣡र्त्या꣢꣯त् । अ꣣घायोः꣢ । पा꣣हि꣢ । स꣡द꣢꣯म् । इत् । वि꣣श्वा꣡युः꣢ । वि꣣श्व꣢ । आयुः꣢ ॥१६३६॥


स्वर रहित मन्त्र

स नो दूराच्चासाच्च नि मर्त्यादघायोः । पाहि꣫ सदमिद्विश्वायुः ॥१६३६॥


स्वर रहित पद पाठ

सः । नः । दूरात् । दुः । आत् । च । आसात् । च । नि । मर्त्यात् । अघायोः । पाहि । सदम् । इत् । विश्वायुः । विश्व । आयुः ॥१६३६॥