samveda/1251

त्वं꣢ व꣣ल꣢स्य꣣ गो꣢म꣣तो꣡ऽपा꣢वरद्रिवो꣣ बि꣡ल꣢म् । त्वां꣢ दे꣣वा꣡ अबि꣢꣯भ्युषस्तु꣣ज्य꣡मा꣢नास आविषुः ॥१२५१॥

त्वम् । व꣣ल꣡स्य꣢ । गो꣡म꣢꣯तः । अ꣡प꣢꣯ । अ꣣वः । अद्रिवः । अ । द्रिवः । बि꣡ल꣢꣯म् । त्वाम् । दे꣣वाः꣢ । अ꣡बि꣢꣯भ्युषः । अ । बि꣣भ्युषः । तुज्य꣡मा꣢नासः । आ꣣विषुः ॥१२५१॥

ऋषिः - जेता माधुच्छन्दसः

देवता - इन्द्रः

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

त्वं꣢ व꣣ल꣢स्य꣣ गो꣢म꣣तो꣡ऽपा꣢वरद्रिवो꣣ बि꣡ल꣢म् । त्वां꣢ दे꣣वा꣡ अबि꣢꣯भ्युषस्तु꣣ज्य꣡मा꣢नास आविषुः ॥१२५१॥

स्वर सहित पद पाठ

त्वम् । व꣣ल꣡स्य꣢ । गो꣡म꣢꣯तः । अ꣡प꣢꣯ । अ꣣वः । अद्रिवः । अ । द्रिवः । बि꣡ल꣢꣯म् । त्वाम् । दे꣣वाः꣢ । अ꣡बि꣢꣯भ्युषः । अ । बि꣣भ्युषः । तुज्य꣡मा꣢नासः । आ꣣विषुः ॥१२५१॥


स्वर रहित मन्त्र

त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् । त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥१२५१॥


स्वर रहित पद पाठ

त्वम् । वलस्य । गोमतः । अप । अवः । अद्रिवः । अ । द्रिवः । बिलम् । त्वाम् । देवाः । अबिभ्युषः । अ । बिभ्युषः । तुज्यमानासः । आविषुः ॥१२५१॥