samveda/1066

श꣣के꣡म꣢ त्वा स꣣मि꣡ध꣢ꣳ सा꣣ध꣢या꣣ धि꣢य꣣स्त्वे꣢ दे꣣वा꣢ ह꣣वि꣡र꣢द꣣न्त्या꣡हु꣢तम् । त्व꣡मा꣢दि꣣त्या꣡ꣳआ व꣢꣯ह꣣ तान्ह्यु꣢३꣱श्म꣡स्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६६॥

श꣣के꣡म꣢ । त्वा꣣ । समि꣡ध꣢म् । स꣣म् । इ꣡ध꣢꣯म् । सा꣣ध꣡य꣢ । धि꣡यः꣢꣯ । त्वे꣡इति꣢ । दे꣣वाः꣢ । ह꣣विः꣢ । अ꣣दन्ति । आ꣡हु꣢꣯तम् । आ । हु꣣तम् । त्व꣢म् । आ꣣दित्या꣢न् । आ꣣ । दित्या꣢न् । आ । व꣣ह । ता꣢न् । हि । उ꣣श्म꣡सि꣢ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६६॥

ऋषिः - कुत्स आङ्गिरसः

देवता - अग्निः

छन्दः - जगती

स्वरः - निषादः

स्वर सहित मन्त्र

श꣣के꣡म꣢ त्वा स꣣मि꣡ध꣢ꣳ सा꣣ध꣢या꣣ धि꣢य꣣स्त्वे꣢ दे꣣वा꣢ ह꣣वि꣡र꣢द꣣न्त्या꣡हु꣢तम् । त्व꣡मा꣢दि꣣त्या꣡ꣳआ व꣢꣯ह꣣ तान्ह्यु꣢३꣱श्म꣡स्यग्ने꣢꣯ स꣣ख्ये꣡ मा रि꣢꣯षामा व꣣यं꣡ तव꣢꣯ ॥१०६६॥

स्वर सहित पद पाठ

श꣣के꣡म꣢ । त्वा꣣ । समि꣡ध꣢म् । स꣣म् । इ꣡ध꣢꣯म् । सा꣣ध꣡य꣢ । धि꣡यः꣢꣯ । त्वे꣡इति꣢ । दे꣣वाः꣢ । ह꣣विः꣢ । अ꣣दन्ति । आ꣡हु꣢꣯तम् । आ । हु꣣तम् । त्व꣢म् । आ꣣दित्या꣢न् । आ꣣ । दित्या꣢न् । आ । व꣣ह । ता꣢न् । हि । उ꣣श्म꣡सि꣢ । अ꣡ग्ने꣢꣯ । स꣣ख्ये꣢ । स꣣ । ख्ये꣢ । मा । रि꣣षाम । वय꣢म् । त꣡व꣢꣯ ॥१०६६॥


स्वर रहित मन्त्र

शकेम त्वा समिधꣳ साधया धियस्त्वे देवा हविरदन्त्याहुतम् । त्वमादित्याꣳआ वह तान्ह्यु३꣱श्मस्यग्ने सख्ये मा रिषामा वयं तव ॥१०६६॥


स्वर रहित पद पाठ

शकेम । त्वा । समिधम् । सम् । इधम् । साधय । धियः । त्वेइति । देवाः । हविः । अदन्ति । आहुतम् । आ । हुतम् । त्वम् । आदित्यान् । आ । दित्यान् । आ । वह । तान् । हि । उश्मसि । अग्ने । सख्ये । स । ख्ये । मा । रिषाम । वयम् । तव ॥१०६६॥