rigveda/9/97/27
ऋषिः - मृळीको वासिष्ठः
देवता - पवमानः सोमः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ए॒व । दे॒व॒ । दे॒वऽता॑ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर॑से । दे॒व॒ऽपानः॑ । म॒हः । चि॒त् । हि । स्मसि॑ । हि॒ताः । स॒म्ऽअ॒र्ये । कृ॒धि । सु॒ऽस्था॒ने । रोद॑सी॒ इति॑ । पु॒ना॒नः ॥
एव । देव । देवऽताते । पवस्व । महे । सोम । प्सरसे । देवऽपानः । महः । चित् । हि । स्मसि । हिताः । सम्ऽअर्ये । कृधि । सुऽस्थाने । रोदसी इति । पुनानः ॥