rigveda/9/67/16

पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥

पव॑स्व । सो॒म॒ । म॒न्दय॑न् । इन्द्रा॑य । मधु॑मत्ऽतमः ॥

ऋषिः - जमदग्निः

देवता - पवमानः सोमः

छन्दः - विराडार्चीगायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

पव॑स्व सोम म॒न्दय॒न्निन्द्रा॑य॒ मधु॑मत्तमः ॥

स्वर सहित पद पाठ

पव॑स्व । सो॒म॒ । म॒न्दय॑न् । इन्द्रा॑य । मधु॑मत्ऽतमः ॥


स्वर रहित मन्त्र

पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥


स्वर रहित पद पाठ

पवस्व । सोम । मन्दयन् । इन्द्राय । मधुमत्ऽतमः ॥