rigveda/9/64/30

ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः । पव॑स्व॒ सूर्यो॑ दृ॒शे ॥

ऋ॒धक् । सो॒म॒ । स्व॒स्तये॑ । स॒म्ऽज॒ग्मा॒नः । दि॒वः । क॒विः । पव॑स्व । सूर्यः॑ । दृ॒शे ॥

ऋषिः - कश्यपः

देवता - पवमानः सोमः

छन्दः - यवमध्यागायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

ऋ॒धक्सो॑म स्व॒स्तये॑ संजग्मा॒नो दि॒वः क॒विः । पव॑स्व॒ सूर्यो॑ दृ॒शे ॥

स्वर सहित पद पाठ

ऋ॒धक् । सो॒म॒ । स्व॒स्तये॑ । स॒म्ऽज॒ग्मा॒नः । दि॒वः । क॒विः । पव॑स्व । सूर्यः॑ । दृ॒शे ॥


स्वर रहित मन्त्र

ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः । पवस्व सूर्यो दृशे ॥


स्वर रहित पद पाठ

ऋधक् । सोम । स्वस्तये । सम्ऽजग्मानः । दिवः । कविः । पवस्व । सूर्यः । दृशे ॥