rigveda/9/63/21

वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या । म॒ती विप्रा॒: सम॑स्वरन् ॥

वृष॑णम् । धी॒भिः । अ॒प्ऽतुर॑म् । सोम॑म् । ऋ॒तस्य॑ । धार॑या । म॒ती । विप्राः॑ । सम् । अ॒स्व॒र॒न् ॥

ऋषिः - निध्रुविः काश्यपः

देवता - पवमानः सोमः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

वृष॑णं धी॒भिर॒प्तुरं॒ सोम॑मृ॒तस्य॒ धार॑या । म॒ती विप्रा॒: सम॑स्वरन् ॥

स्वर सहित पद पाठ

वृष॑णम् । धी॒भिः । अ॒प्ऽतुर॑म् । सोम॑म् । ऋ॒तस्य॑ । धार॑या । म॒ती । विप्राः॑ । सम् । अ॒स्व॒र॒न् ॥


स्वर रहित मन्त्र

वृषणं धीभिरप्तुरं सोममृतस्य धारया । मती विप्रा: समस्वरन् ॥


स्वर रहित पद पाठ

वृषणम् । धीभिः । अप्ऽतुरम् । सोमम् । ऋतस्य । धारया । मती । विप्राः । सम् । अस्वरन् ॥