rigveda/9/62/19

आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रिय॑: । शूरो॒ न गोषु॑ तिष्ठति ॥

आ॒ऽवि॒शन् । क॒लश॑म् । सु॒तः । विश्वा॑ । अर्ष॑न् । अ॒भि । श्रियः॑ । शूरः॑ । न । गोषु॑ । ति॒ष्ठ॒ति॒ ॥

ऋषिः - जमदग्निः

देवता - पवमानः सोमः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

आ॒वि॒शन्क॒लशं॑ सु॒तो विश्वा॒ अर्ष॑न्न॒भि श्रिय॑: । शूरो॒ न गोषु॑ तिष्ठति ॥

स्वर सहित पद पाठ

आ॒ऽवि॒शन् । क॒लश॑म् । सु॒तः । विश्वा॑ । अर्ष॑न् । अ॒भि । श्रियः॑ । शूरः॑ । न । गोषु॑ । ति॒ष्ठ॒ति॒ ॥


स्वर रहित मन्त्र

आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रिय: । शूरो न गोषु तिष्ठति ॥


स्वर रहित पद पाठ

आऽविशन् । कलशम् । सुतः । विश्वा । अर्षन् । अभि । श्रियः । शूरः । न । गोषु । तिष्ठति ॥