rigveda/9/52/3

च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय । व॒धैर्व॑धस्नवीङ्खय ॥

च॒रुः । न । यः । तम् । ई॒ङ्ख॒य॒ । इ॒न्दो॒ इति॑ । न । दान॑म् । ई॒ङ्ख॒य॒ । व॒धैः । व॒ध॒स्नो॒ इति॑ वधऽस्नो । ई॒ङ्ख॒य॒ ॥

ऋषिः - उचथ्यः

देवता - पवमानः सोमः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय । व॒धैर्व॑धस्नवीङ्खय ॥

स्वर सहित पद पाठ

च॒रुः । न । यः । तम् । ई॒ङ्ख॒य॒ । इ॒न्दो॒ इति॑ । न । दान॑म् । ई॒ङ्ख॒य॒ । व॒धैः । व॒ध॒स्नो॒ इति॑ वधऽस्नो । ई॒ङ्ख॒य॒ ॥


स्वर रहित मन्त्र

चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय । वधैर्वधस्नवीङ्खय ॥


स्वर रहित पद पाठ

चरुः । न । यः । तम् । ईङ्खय । इन्दो इति । न । दानम् । ईङ्खय । वधैः । वधस्नो इति वधऽस्नो । ईङ्खय ॥