rigveda/9/41/5

स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण । उ॒षाः सूर्यो॒ न र॒श्मिभि॑: ॥

सः । प॒व॒स्व॒ । वि॒ऽच॒र्ष॒णे॒ । आ । मा॒ही इति॑ । रोद॑सी॒ इति॑ । पृ॒ण॒ । उ॒षाः । शूर्यः॑ । न । र॒श्मिऽभिः॑ ॥

ऋषिः - मेध्यातिथिः

देवता - पवमानः सोमः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

स प॑वस्व विचर्षण॒ आ म॒ही रोद॑सी पृण । उ॒षाः सूर्यो॒ न र॒श्मिभि॑: ॥

स्वर सहित पद पाठ

सः । प॒व॒स्व॒ । वि॒ऽच॒र्ष॒णे॒ । आ । मा॒ही इति॑ । रोद॑सी॒ इति॑ । पृ॒ण॒ । उ॒षाः । शूर्यः॑ । न । र॒श्मिऽभिः॑ ॥


स्वर रहित मन्त्र

स पवस्व विचर्षण आ मही रोदसी पृण । उषाः सूर्यो न रश्मिभि: ॥


स्वर रहित पद पाठ

सः । पवस्व । विऽचर्षणे । आ । माही इति । रोदसी इति । पृण । उषाः । शूर्यः । न । रश्मिऽभिः ॥