rigveda/9/41/2

सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्य॑म् । सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ॥

सु॒वि॒तस्य॑ । म॒ना॒म॒हे॒ । अति॑ । सेतु॑म् । दुः॒ऽआ॒व्य॑म् । सा॒ह्वांसः॑ । दस्यु॑म् । अ॒व्र॒तम् ॥

ऋषिः - मेध्यातिथिः

देवता - पवमानः सोमः

छन्दः - ककुम्मतीगायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

सु॒वि॒तस्य॑ मनाम॒हेऽति॒ सेतुं॑ दुरा॒व्य॑म् । सा॒ह्वांसो॒ दस्यु॑मव्र॒तम् ॥

स्वर सहित पद पाठ

सु॒वि॒तस्य॑ । म॒ना॒म॒हे॒ । अति॑ । सेतु॑म् । दुः॒ऽआ॒व्य॑म् । सा॒ह्वांसः॑ । दस्यु॑म् । अ॒व्र॒तम् ॥


स्वर रहित मन्त्र

सुवितस्य मनामहेऽति सेतुं दुराव्यम् । साह्वांसो दस्युमव्रतम् ॥


स्वर रहित पद पाठ

सुवितस्य । मनामहे । अति । सेतुम् । दुःऽआव्यम् । साह्वांसः । दस्युम् । अव्रतम् ॥