rigveda/9/33/1

प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मय॑: । वना॑नि महि॒षा इ॑व ॥

प्र । सोमा॑सः । वि॒पः॒ऽचितः॑ । अ॒पाम् । न । य॒न्ति॒ । ऊ॒र्मयः॑ । वना॑नि । म॒हि॒षाःऽइ॑व ॥

ऋषिः - त्रितः

देवता - पवमानः सोमः

छन्दः - ककुम्मतीगायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

प्र सोमा॑सो विप॒श्चितो॒ऽपां न य॑न्त्यू॒र्मय॑: । वना॑नि महि॒षा इ॑व ॥

स्वर सहित पद पाठ

प्र । सोमा॑सः । वि॒पः॒ऽचितः॑ । अ॒पाम् । न । य॒न्ति॒ । ऊ॒र्मयः॑ । वना॑नि । म॒हि॒षाःऽइ॑व ॥


स्वर रहित मन्त्र

प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मय: । वनानि महिषा इव ॥


स्वर रहित पद पाठ

प्र । सोमासः । विपःऽचितः । अपाम् । न । यन्ति । ऊर्मयः । वनानि । महिषाःऽइव ॥