rigveda/9/31/2

दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः । भवा॒ वाजा॑नां॒ पति॑: ॥

दि॒वः । पृ॒थि॒व्याः । अधि॑ । भव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्न॒ऽवर्ध॑नः । भव॑ । वाजा॑नाम् । पतिः॑ ॥

ऋषिः - गोतमोः

देवता - पवमानः सोमः

छन्दः - यवमध्यागायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

दि॒वस्पृ॑थि॒व्या अधि॒ भवे॑न्दो द्युम्न॒वर्ध॑नः । भवा॒ वाजा॑नां॒ पति॑: ॥

स्वर सहित पद पाठ

दि॒वः । पृ॒थि॒व्याः । अधि॑ । भव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्न॒ऽवर्ध॑नः । भव॑ । वाजा॑नाम् । पतिः॑ ॥


स्वर रहित मन्त्र

दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः । भवा वाजानां पति: ॥


स्वर रहित पद पाठ

दिवः । पृथिव्याः । अधि । भव । इन्दो इति । द्युम्नऽवर्धनः । भव । वाजानाम् । पतिः ॥