rigveda/9/109/11

तं ते॑ सो॒तारो॒ रसं॒ मदा॑य पु॒नन्ति॒ सोमं॑ म॒हे द्यु॒म्नाय॑ ॥

तम् । ते॒ । सो॒तारः॑ । रस॑म् । मदा॑य । पु॒नन्ति॑ । सोम॑म् । म॒हे । द्यु॒म्नाय॑ ॥

ऋषिः - अग्नयो धिष्ण्या ऐश्वराः

देवता - पवमानः सोमः

छन्दः - स्वराडार्चीगायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

तं ते॑ सो॒तारो॒ रसं॒ मदा॑य पु॒नन्ति॒ सोमं॑ म॒हे द्यु॒म्नाय॑ ॥

स्वर सहित पद पाठ

तम् । ते॒ । सो॒तारः॑ । रस॑म् । मदा॑य । पु॒नन्ति॑ । सोम॑म् । म॒हे । द्यु॒म्नाय॑ ॥


स्वर रहित मन्त्र

तं ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥


स्वर रहित पद पाठ

तम् । ते । सोतारः । रसम् । मदाय । पुनन्ति । सोमम् । महे । द्युम्नाय ॥