rigveda/9/107/3

परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑न॒: क्रतु॒रिन्दु॑र्विचक्ष॒णः ॥

परि॑ । सु॒वा॒नः । चक्ष॑से । दे॒व॒ऽमाद॑नः । क्रतुः॑ । इन्दुः॑ । वि॒ऽच॒क्ष॒णः ॥

ऋषिः - सप्तर्षयः

देवता - पवमानः सोमः

छन्दः - पिपीलिकामध्यागायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

परि॑ सुवा॒नश्चक्ष॑से देव॒माद॑न॒: क्रतु॒रिन्दु॑र्विचक्ष॒णः ॥

स्वर सहित पद पाठ

परि॑ । सु॒वा॒नः । चक्ष॑से । दे॒व॒ऽमाद॑नः । क्रतुः॑ । इन्दुः॑ । वि॒ऽच॒क्ष॒णः ॥


स्वर रहित मन्त्र

परि सुवानश्चक्षसे देवमादन: क्रतुरिन्दुर्विचक्षणः ॥


स्वर रहित पद पाठ

परि । सुवानः । चक्षसे । देवऽमादनः । क्रतुः । इन्दुः । विऽचक्षणः ॥