rigveda/8/93/16

श्रु॒तं वो॑ वृत्र॒हन्त॑मं॒ प्र शर्धं॑ चर्षणी॒नाम् । आ शु॑षे॒ राध॑से म॒हे ॥

श्रु॒तम् । वः॒ । वृ॒त्र॒हन्ऽत॑मम् प्र शर्ध॑ञ् चर्षणी॒नाम् । आ शु॑षे॒ राध॑से म॒हे ॥

ऋषिः - सुकक्षः

देवता - इन्द्र:

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

श्रु॒तं वो॑ वृत्र॒हन्त॑मं॒ प्र शर्धं॑ चर्षणी॒नाम् । आ शु॑षे॒ राध॑से म॒हे ॥

स्वर सहित पद पाठ

श्रु॒तम् । वः॒ । वृ॒त्र॒हन्ऽत॑मम् प्र शर्ध॑ञ् चर्षणी॒नाम् । आ शु॑षे॒ राध॑से म॒हे ॥


स्वर रहित मन्त्र

श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् । आ शुषे राधसे महे ॥


स्वर रहित पद पाठ

श्रुतम् । वः । वृत्रहन्ऽतमम् प्र शर्धञ् चर्षणीनाम् । आ शुषे राधसे महे ॥