rigveda/8/92/5

तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ । तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥

तम् । ऊँ॒ इति॑ । अ॒भि । प्र । अ॒र्च॒त॒ । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । तत् । इत् । हि । अ॒स्य॒ । वर्ध॑नम् ॥

ऋषिः - श्रुतकक्षः सुकक्षो वा

देवता - इन्द्र:

छन्दः - स्वराडार्चीगायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये॑ । तदिद्ध्य॑स्य॒ वर्ध॑नम् ॥

स्वर सहित पद पाठ

तम् । ऊँ॒ इति॑ । अ॒भि । प्र । अ॒र्च॒त॒ । इन्द्र॑म् । सोम॑स्य । पी॒तये॑ । तत् । इत् । हि । अ॒स्य॒ । वर्ध॑नम् ॥


स्वर रहित मन्त्र

तम्वभि प्रार्चतेन्द्रं सोमस्य पीतये । तदिद्ध्यस्य वर्धनम् ॥


स्वर रहित पद पाठ

तम् । ऊँ इति । अभि । प्र । अर्चत । इन्द्रम् । सोमस्य । पीतये । तत् । इत् । हि । अस्य । वर्धनम् ॥