rigveda/8/92/3

इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः । म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥

इन्द्रः॑ । इत् । नः॒ । म॒हाना॑म् । द॒ता । वाजा॑नाम् । नृ॒तुः । म॒हान् । अ॒भि॒ऽज्ञु । आ । य॒म॒त् ॥

ऋषिः - श्रुतकक्षः सुकक्षो वा

देवता - इन्द्र:

छन्दः - पादनिचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

इन्द्र॒ इन्नो॑ म॒हानां॑ दा॒ता वाजा॑नां नृ॒तुः । म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ॥

स्वर सहित पद पाठ

इन्द्रः॑ । इत् । नः॒ । म॒हाना॑म् । द॒ता । वाजा॑नाम् । नृ॒तुः । म॒हान् । अ॒भि॒ऽज्ञु । आ । य॒म॒त् ॥


स्वर रहित मन्त्र

इन्द्र इन्नो महानां दाता वाजानां नृतुः । महाँ अभिज्ञ्वा यमत् ॥


स्वर रहित पद पाठ

इन्द्रः । इत् । नः । महानाम् । दता । वाजानाम् । नृतुः । महान् । अभिऽज्ञु । आ । यमत् ॥