rigveda/8/92/28

ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः । ए॒वा ते॒ राध्यं॒ मन॑: ॥

ए॒व । हि । असि॑ । वी॒र॒ऽयुः । ए॒व । शूरः॑ । उ॒त । स्थि॒रः । ए॒व । ते॒ । राध्य॑म् । मनः॑ ॥

ऋषिः - श्रुतकक्षः सुकक्षो वा

देवता - इन्द्र:

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः । ए॒वा ते॒ राध्यं॒ मन॑: ॥

स्वर सहित पद पाठ

ए॒व । हि । असि॑ । वी॒र॒ऽयुः । ए॒व । शूरः॑ । उ॒त । स्थि॒रः । ए॒व । ते॒ । राध्य॑म् । मनः॑ ॥


स्वर रहित मन्त्र

एवा ह्यसि वीरयुरेवा शूर उत स्थिरः । एवा ते राध्यं मन: ॥


स्वर रहित पद पाठ

एव । हि । असि । वीरऽयुः । एव । शूरः । उत । स्थिरः । एव । ते । राध्यम् । मनः ॥