rigveda/8/92/16

यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मद॑: । तेन॑ नू॒नं मदे॑ मदेः ॥

यः । ते॒ । नू॒नम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । द्यु॒म्निऽत॑मः । मदः॑ । तेन॑ । नू॒नम् । मदे॑ । म॒देः॒ ॥

ऋषिः - श्रुतकक्षः सुकक्षो वा

देवता - इन्द्र:

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

यस्ते॑ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मद॑: । तेन॑ नू॒नं मदे॑ मदेः ॥

स्वर सहित पद पाठ

यः । ते॒ । नू॒नम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । इन्द्र॑ । द्यु॒म्निऽत॑मः । मदः॑ । तेन॑ । नू॒नम् । मदे॑ । म॒देः॒ ॥


स्वर रहित मन्त्र

यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मद: । तेन नूनं मदे मदेः ॥


स्वर रहित पद पाठ

यः । ते । नूनम् । शतक्रतो इति शतऽक्रतो । इन्द्र । द्युम्निऽतमः । मदः । तेन । नूनम् । मदे । मदेः ॥