rigveda/8/84/5

दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो । कदु॑ वोच इ॒दं नम॑: ॥

दाशे॑म । कस्य॑ । मन॑सा । य॒ज्ञस्य॑ । स॒ह॒सः॒ । य॒हो॒ इति॑ । कत् । ऊँ॒ इति॑ । वो॒चे॒ । इ॒दम् । नमः॑ ॥

ऋषिः - उशना काव्यः

देवता - अग्निः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

दाशे॑म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो । कदु॑ वोच इ॒दं नम॑: ॥

स्वर सहित पद पाठ

दाशे॑म । कस्य॑ । मन॑सा । य॒ज्ञस्य॑ । स॒ह॒सः॒ । य॒हो॒ इति॑ । कत् । ऊँ॒ इति॑ । वो॒चे॒ । इ॒दम् । नमः॑ ॥


स्वर रहित मन्त्र

दाशेम कस्य मनसा यज्ञस्य सहसो यहो । कदु वोच इदं नम: ॥


स्वर रहित पद पाठ

दाशेम । कस्य । मनसा । यज्ञस्य । सहसः । यहो इति । कत् । ऊँ इति । वोचे । इदम् । नमः ॥