rigveda/8/81/8

इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भि॒: सनि॑त्वः । अ॒स्माभि॒: सु तं स॑नुहि ॥

इन्द्र॑ । यः । ऊँ॒ इति॑ । नु । ते॒ । अस्ति॑ । वाजः॑ । विप्रे॑भिः । सनि॑त्वः । अ॒स्माभिः॑ । सु । तम् । स॒नु॒हि॒ ॥

ऋषिः - कुसीदी काण्वः

देवता - इन्द्र:

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे॑भि॒: सनि॑त्वः । अ॒स्माभि॒: सु तं स॑नुहि ॥

स्वर सहित पद पाठ

इन्द्र॑ । यः । ऊँ॒ इति॑ । नु । ते॒ । अस्ति॑ । वाजः॑ । विप्रे॑भिः । सनि॑त्वः । अ॒स्माभिः॑ । सु । तम् । स॒नु॒हि॒ ॥


स्वर रहित मन्त्र

इन्द्र य उ नु ते अस्ति वाजो विप्रेभि: सनित्वः । अस्माभि: सु तं सनुहि ॥


स्वर रहित पद पाठ

इन्द्र । यः । ऊँ इति । नु । ते । अस्ति । वाजः । विप्रेभिः । सनित्वः । अस्माभिः । सु । तम् । सनुहि ॥