rigveda/8/75/9

मा न॑: समस्य दू॒ढ्य१॒॑: परि॑द्वेषसो अंह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥

मा । नः॒ । स॒म॒स्य॒ । दुः॒ऽध्यः॑ । परि॑ऽद्वेषसः । अं॒ह॒तिः । ऊ॒र्मिः । न । नाव॑म् । आ । व॒धी॒त् ॥

ऋषिः - विरुपः

देवता - अग्निः

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

मा न॑: समस्य दू॒ढ्य१॒॑: परि॑द्वेषसो अंह॒तिः । ऊ॒र्मिर्न नाव॒मा व॑धीत् ॥

स्वर सहित पद पाठ

मा । नः॒ । स॒म॒स्य॒ । दुः॒ऽध्यः॑ । परि॑ऽद्वेषसः । अं॒ह॒तिः । ऊ॒र्मिः । न । नाव॑म् । आ । व॒धी॒त् ॥


स्वर रहित मन्त्र

मा न: समस्य दूढ्य१: परिद्वेषसो अंहतिः । ऊर्मिर्न नावमा वधीत् ॥


स्वर रहित पद पाठ

मा । नः । समस्य । दुःऽध्यः । परिऽद्वेषसः । अंहतिः । ऊर्मिः । न । नावम् । आ । वधीत् ॥