rigveda/8/75/14

यस्याजु॑षन्नम॒स्विन॒: शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति ॥

यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदुः॑ऽमखस्य । वा॒ । तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥

ऋषिः - विरुपः

देवता - अग्निः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

यस्याजु॑षन्नम॒स्विन॒: शमी॒मदु॑र्मखस्य वा । तं घेद॒ग्निर्वृ॒धाव॑ति ॥

स्वर सहित पद पाठ

यस्य॑ । अजु॑षत् । न॒म॒स्विनः॑ । शमी॑म् । अदुः॑ऽमखस्य । वा॒ । तम् । घ॒ । इत् । अ॒ग्निः । वृ॒धा । अ॒व॒ति॒ ॥


स्वर रहित मन्त्र

यस्याजुषन्नमस्विन: शमीमदुर्मखस्य वा । तं घेदग्निर्वृधावति ॥


स्वर रहित पद पाठ

यस्य । अजुषत् । नमस्विनः । शमीम् । अदुःऽमखस्य । वा । तम् । घ । इत् । अग्निः । वृधा । अवति ॥