rigveda/8/73/16

अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑ॠ॒ताव॑री । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

अ॒रु॒णऽप्सुः॑ । उ॒षाः । अ॒भू॒त् । अकः॑ । ज्योतिः॑ । ऋ॒तऽव॑री । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

ऋषिः - गोपवन आत्रेयः

देवता - अश्विनौ

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑ॠ॒ताव॑री । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

स्वर सहित पद पाठ

अ॒रु॒णऽप्सुः॑ । उ॒षाः । अ॒भू॒त् । अकः॑ । ज्योतिः॑ । ऋ॒तऽव॑री । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥


स्वर रहित मन्त्र

अरुणप्सुरुषा अभूदकर्ज्योतिॠतावरी । अन्ति षद्भूतु वामव: ॥


स्वर रहित पद पाठ

अरुणऽप्सुः । उषाः । अभूत् । अकः । ज्योतिः । ऋतऽवरी । अन्ति । सत् । भूतु । वाम् । अवः ॥