rigveda/8/73/12

स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बन्धु॑रश्विना । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

स॒मा॒नम् । वा॒म् । स॒ऽजा॒त्य॑म् । स॒मा॒नः । बन्धुः॑ । अ॒श्वि॒ना॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥

ऋषिः - गोपवन आत्रेयः

देवता - अश्विनौ

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

स॒मा॒नं वां॑ सजा॒त्यं॑ समा॒नो बन्धु॑रश्विना । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥

स्वर सहित पद पाठ

स॒मा॒नम् । वा॒म् । स॒ऽजा॒त्य॑म् । स॒मा॒नः । बन्धुः॑ । अ॒श्वि॒ना॒ । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥


स्वर रहित मन्त्र

समानं वां सजात्यं समानो बन्धुरश्विना । अन्ति षद्भूतु वामव: ॥


स्वर रहित पद पाठ

समानम् । वाम् । सऽजात्यम् । समानः । बन्धुः । अश्विना । अन्ति । सत् । भूतु । वाम् । अवः ॥