rigveda/8/72/17

सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे । तदातु॑रस्य भेष॒जम् ॥

सोम॑स्य । मि॒त्रा॒व॒रु॒णा॒ । उत्ऽइ॑ता । सूरे॑ । आ । द॒दे॒ । तत् । आतु॑रस्य । भे॒ष॒जम् ॥

ऋषिः - हर्यतः प्रागाथः

देवता - अग्निर्हर्वीषि वा

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे । तदातु॑रस्य भेष॒जम् ॥

स्वर सहित पद पाठ

सोम॑स्य । मि॒त्रा॒व॒रु॒णा॒ । उत्ऽइ॑ता । सूरे॑ । आ । द॒दे॒ । तत् । आतु॑रस्य । भे॒ष॒जम् ॥


स्वर रहित मन्त्र

सोमस्य मित्रावरुणोदिता सूर आ ददे । तदातुरस्य भेषजम् ॥


स्वर रहित पद पाठ

सोमस्य । मित्रावरुणा । उत्ऽइता । सूरे । आ । ददे । तत् । आतुरस्य । भेषजम् ॥