rigveda/8/68/18

ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तॠ॒ज्रेष्वरु॑षी । स्व॒भी॒शुः कशा॑वती ॥

आ । एषु॑ । चे॒त॒त् । वृष॑ण्ऽवती । अ॒न्तः । ऋ॒ज्रेषु॑ । अरु॑षी । सु॒ऽअ॒भी॒शुः । कशा॑ऽवती ॥

ऋषिः - प्रियमेधः

देवता - ऋक्षाश्वमेधयोर्दानस्तुतिः

छन्दः - पादनिचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तॠ॒ज्रेष्वरु॑षी । स्व॒भी॒शुः कशा॑वती ॥

स्वर सहित पद पाठ

आ । एषु॑ । चे॒त॒त् । वृष॑ण्ऽवती । अ॒न्तः । ऋ॒ज्रेषु॑ । अरु॑षी । सु॒ऽअ॒भी॒शुः । कशा॑ऽवती ॥


स्वर रहित मन्त्र

ऐषु चेतद्वृषण्वत्यन्तॠज्रेष्वरुषी । स्वभीशुः कशावती ॥


स्वर रहित पद पाठ

आ । एषु । चेतत् । वृषण्ऽवती । अन्तः । ऋज्रेषु । अरुषी । सुऽअभीशुः । कशाऽवती ॥