rigveda/8/67/8

मा न॒: सेतु॑: सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ । इन्द्र॒ इद्धि श्रु॒तो व॒शी ॥

मा । नः॒ । सेतुः॑ । सि॒से॒त् । अ॒यम् । म॒हे । वृ॒ण॒क्तु॒ । नः॒ । परि॑ । इन्द्रः॑ । इत् । हि । श्रु॒तः । व॒शी ॥

ऋषिः - मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनध्दाः

देवता - आदित्याः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

मा न॒: सेतु॑: सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ । इन्द्र॒ इद्धि श्रु॒तो व॒शी ॥

स्वर सहित पद पाठ

मा । नः॒ । सेतुः॑ । सि॒से॒त् । अ॒यम् । म॒हे । वृ॒ण॒क्तु॒ । नः॒ । परि॑ । इन्द्रः॑ । इत् । हि । श्रु॒तः । व॒शी ॥


स्वर रहित मन्त्र

मा न: सेतु: सिषेदयं महे वृणक्तु नस्परि । इन्द्र इद्धि श्रुतो वशी ॥


स्वर रहित पद पाठ

मा । नः । सेतुः । सिसेत् । अयम् । महे । वृणक्तु । नः । परि । इन्द्रः । इत् । हि । श्रुतः । वशी ॥