rigveda/8/54/6

आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो । वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि शृ॑ण्विरे ॥

आजि॑ऽपते । नृ॒ऽप॒ते॒ । त्वम् । इत् । हि । नः॒ । वाजे॑ । आ । व॒क्षि॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । वी॒ती । होत्रा॑भिः । उ॒त । दे॒ववी॑तिऽभिः । स॒स॒ऽवांसः॑ । वि । शृ॒ण्वि॒रे॒ ॥

ऋषिः - मातरिश्वा काण्वः

देवता - इन्द्र:

छन्दः - निचृत्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो । वी॒ती होत्रा॑भिरु॒त दे॒ववी॑तिभिः सस॒वांसो॒ वि शृ॑ण्विरे ॥

स्वर सहित पद पाठ

आजि॑ऽपते । नृ॒ऽप॒ते॒ । त्वम् । इत् । हि । नः॒ । वाजे॑ । आ । व॒क्षि॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । वी॒ती । होत्रा॑भिः । उ॒त । दे॒ववी॑तिऽभिः । स॒स॒ऽवांसः॑ । वि । शृ॒ण्वि॒रे॒ ॥


स्वर रहित मन्त्र

आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो । वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे ॥


स्वर रहित पद पाठ

आजिऽपते । नृऽपते । त्वम् । इत् । हि । नः । वाजे । आ । वक्षि । सुक्रतो इति सुऽक्रतो । वीती । होत्राभिः । उत । देववीतिऽभिः । ससऽवांसः । वि । शृण्विरे ॥