rigveda/8/5/9

उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा । वि प॒थः सा॒तये॑ सितम् ॥

उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । उ॒त । सा॒तीः । अ॒हः॒ऽवि॒दा॒ । वि । प॒थः । सा॒तये॑ । सि॒त॒म् ॥

ऋषिः - ब्रह्मातिथिः काण्वः

देवता - अश्विनौ

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा । वि प॒थः सा॒तये॑ सितम् ॥

स्वर सहित पद पाठ

उ॒त । नः॒ । गोऽम॑तीः । इषः॑ । उ॒त । सा॒तीः । अ॒हः॒ऽवि॒दा॒ । वि । प॒थः । सा॒तये॑ । सि॒त॒म् ॥


स्वर रहित मन्त्र

उत नो गोमतीरिष उत सातीरहर्विदा । वि पथः सातये सितम् ॥


स्वर रहित पद पाठ

उत । नः । गोऽमतीः । इषः । उत । सातीः । अहःऽविदा । वि । पथः । सातये । सितम् ॥