rigveda/8/5/24

ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभि॑: । यद्वां॑ वृषण्वसू हु॒वे ॥

ताभिः॑ । आ । या॒त॒म् । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । सु॒श॒स्तिऽभिः॑ । यत् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । हु॒वे ॥

ऋषिः - ब्रह्मातिथिः काण्वः

देवता - अश्विनौ

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

ताभि॒रा या॑तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभि॑: । यद्वां॑ वृषण्वसू हु॒वे ॥

स्वर सहित पद पाठ

ताभिः॑ । आ । या॒त॒म् । ऊ॒तिऽभिः॑ । नव्य॑सीभिः । सु॒श॒स्तिऽभिः॑ । यत् । वा॒म् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । हु॒वे ॥


स्वर रहित मन्त्र

ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभि: । यद्वां वृषण्वसू हुवे ॥


स्वर रहित पद पाठ

ताभिः । आ । यातम् । ऊतिऽभिः । नव्यसीभिः । सुशस्तिऽभिः । यत् । वाम् । वृषण्वसू इति वृषण्ऽवसू । हुवे ॥