rigveda/8/5/1

दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् । वि भा॒नुं वि॒श्वधा॑तनत् ॥

दू॒रात् । इ॒हऽइ॑व । यत् । स॒ती । अ॒रु॒णऽप्शुः । अशि॑श्वितत् । वि । भा॒नुम् । वि॒श्वधा॑ । अ॒त॒न॒त् ॥

ऋषिः - ब्रह्मातिथिः काण्वः

देवता - अश्विनौ

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् । वि भा॒नुं वि॒श्वधा॑तनत् ॥

स्वर सहित पद पाठ

दू॒रात् । इ॒हऽइ॑व । यत् । स॒ती । अ॒रु॒णऽप्शुः । अशि॑श्वितत् । वि । भा॒नुम् । वि॒श्वधा॑ । अ॒त॒न॒त् ॥


स्वर रहित मन्त्र

दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् । वि भानुं विश्वधातनत् ॥


स्वर रहित पद पाठ

दूरात् । इहऽइव । यत् । सती । अरुणऽप्शुः । अशिश्वितत् । वि । भानुम् । विश्वधा । अतनत् ॥