rigveda/8/46/30

गावो॒ न यू॒थमुप॑ यन्ति॒ वध्र॑य॒ उप॒ मा य॑न्ति॒ वध्र॑यः ॥

गावः॑ । न । यू॒थम् । उप॑ । य॒न्ति॒ । वध्र॑यः । उप॑ । मा॒ । य॒न्ति॒ । वध्र॑यः ॥

ऋषिः - वशोऽश्व्यः

देवता - इन्द्र:

छन्दः - आर्चीस्वराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

गावो॒ न यू॒थमुप॑ यन्ति॒ वध्र॑य॒ उप॒ मा य॑न्ति॒ वध्र॑यः ॥

स्वर सहित पद पाठ

गावः॑ । न । यू॒थम् । उप॑ । य॒न्ति॒ । वध्र॑यः । उप॑ । मा॒ । य॒न्ति॒ । वध्र॑यः ॥


स्वर रहित मन्त्र

गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः ॥


स्वर रहित पद पाठ

गावः । न । यूथम् । उप । यन्ति । वध्रयः । उप । मा । यन्ति । वध्रयः ॥