rigveda/8/45/32

द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ । जिगा॑त्विन्द्र ते॒ मन॑: ॥

द॒भ्रम् । चि॒त् । हि । त्वाव॑तः । कृ॒तम् । शृ॒ण्वे । अधि॑ । क्षमि॑ । जिगा॑तु । इ॒न्द्र॒ । ते॒ । मनः॑ ॥

ऋषिः - त्रिशोकः काण्वः

देवता - इन्द्र:

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ । जिगा॑त्विन्द्र ते॒ मन॑: ॥

स्वर सहित पद पाठ

द॒भ्रम् । चि॒त् । हि । त्वाव॑तः । कृ॒तम् । शृ॒ण्वे । अधि॑ । क्षमि॑ । जिगा॑तु । इ॒न्द्र॒ । ते॒ । मनः॑ ॥


स्वर रहित मन्त्र

दभ्रं चिद्धि त्वावतः कृतं शृण्वे अधि क्षमि । जिगात्विन्द्र ते मन: ॥


स्वर रहित पद पाठ

दभ्रम् । चित् । हि । त्वावतः । कृतम् । शृण्वे । अधि । क्षमि । जिगातु । इन्द्र । ते । मनः ॥