rigveda/8/44/22

उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ । अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥

उ॒त । त्वा॒ । धी॒तयः॑ । मम॑ । गिरः॑ । व्ऋ॒ध॒न्तु॒ । वि॒स्वहा॑ । अग्ने॑ । स॒ख्यस्य॑ । बो॒धि॒ । नः॒ ॥

ऋषिः - विरूप आङ्गिरसः

देवता - अग्निः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

उ॒त त्वा॑ धी॒तयो॒ मम॒ गिरो॑ वर्धन्तु वि॒श्वहा॑ । अग्ने॑ स॒ख्यस्य॑ बोधि नः ॥

स्वर सहित पद पाठ

उ॒त । त्वा॒ । धी॒तयः॑ । मम॑ । गिरः॑ । व्ऋ॒ध॒न्तु॒ । वि॒स्वहा॑ । अग्ने॑ । स॒ख्यस्य॑ । बो॒धि॒ । नः॒ ॥


स्वर रहित मन्त्र

उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा । अग्ने सख्यस्य बोधि नः ॥


स्वर रहित पद पाठ

उत । त्वा । धीतयः । मम । गिरः । व्ऋधन्तु । विस्वहा । अग्ने । सख्यस्य । बोधि । नः ॥