rigveda/8/4/21

वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः । गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥

वृ॒क्षाः । चि॒त् । मे॒ । अ॒भि॒ऽपि॒त्वे । अ॒र॒र॒णुः॒ । गाम् । भ॒ज॒न्त॒ । मे॒हना॑ । अश्व॑म् । भ॒ज॒न्त॒ । मे॒हना॑ ॥

ऋषिः - देवातिथिः काण्वः

देवता - कुरुङ्स्य दानस्तुतिः

छन्दः - विराडुष्निक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः । गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥

स्वर सहित पद पाठ

वृ॒क्षाः । चि॒त् । मे॒ । अ॒भि॒ऽपि॒त्वे । अ॒र॒र॒णुः॒ । गाम् । भ॒ज॒न्त॒ । मे॒हना॑ । अश्व॑म् । भ॒ज॒न्त॒ । मे॒हना॑ ॥


स्वर रहित मन्त्र

वृक्षाश्चिन्मे अभिपित्वे अरारणुः । गां भजन्त मेहनाश्वं भजन्त मेहना ॥


स्वर रहित पद पाठ

वृक्षाः । चित् । मे । अभिऽपित्वे । अररणुः । गाम् । भजन्त । मेहना । अश्वम् । भजन्त । मेहना ॥