rigveda/8/38/7

प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

प्रा॒त॒र्याव॑ऽभिः । आ । ग॒त॒म् । दे॒वेभिः॑ । जे॒न्या॒व॒सू॒ इति॑ । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥

ऋषिः - श्यावाश्वः

देवता - इन्द्राग्नी

छन्दः - निचृद्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू । इन्द्रा॑ग्नी॒ सोम॑पीतये ॥

स्वर सहित पद पाठ

प्रा॒त॒र्याव॑ऽभिः । आ । ग॒त॒म् । दे॒वेभिः॑ । जे॒न्या॒व॒सू॒ इति॑ । इन्द्रा॑ग्नी॒ इति॑ । सोम॑ऽपीतये ॥


स्वर रहित मन्त्र

प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू । इन्द्राग्नी सोमपीतये ॥


स्वर रहित पद पाठ

प्रातर्यावऽभिः । आ । गतम् । देवेभिः । जेन्यावसू इति । इन्द्राग्नी इति । सोमऽपीतये ॥