rigveda/8/32/23

सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिर॑: । नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥

सूर्यः॑ । र॒श्मिम् । यथा॑ । सृ॒ज॒ । त्वा॒ । य॒च्छ॒न्तु॒ । मे॒ । गिरः॑ । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥

ऋषिः - मेधातिथिः काण्वः

देवता - इन्द्र:

छन्दः - विराड्गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिर॑: । नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥

स्वर सहित पद पाठ

सूर्यः॑ । र॒श्मिम् । यथा॑ । सृ॒ज॒ । त्वा॒ । य॒च्छ॒न्तु॒ । मे॒ । गिरः॑ । नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥


स्वर रहित मन्त्र

सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिर: । निम्नमापो न सध्र्यक् ॥


स्वर रहित पद पाठ

सूर्यः । रश्मिम् । यथा । सृज । त्वा । यच्छन्तु । मे । गिरः । निम्नम् । आपः । न । सध्र्यक् ॥