rigveda/8/31/14

अ॒ग्निं व॑: पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम् । स॒प॒र्यन्त॑: पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम् ॥

अ॒ग्निम् । वः॒ । पू॒र्व्य॑म् । गि॒रा । दे॒वम् । ई॒ळे॒ । वसू॑नाम् । स॒प॒र्यन्तः॑ । पु॒रु॒ऽप्रि॒यम् । मि॒त्रम् । न । क्षे॒त्र॒ऽसाध॑सम् ॥

ऋषिः - मनुर्वैवस्वतः

देवता - दम्पत्योराशिषः

छन्दः - विराडनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

अ॒ग्निं व॑: पू॒र्व्यं गि॒रा दे॒वमी॑ळे॒ वसू॑नाम् । स॒प॒र्यन्त॑: पुरुप्रि॒यं मि॒त्रं न क्षे॑त्र॒साध॑सम् ॥

स्वर सहित पद पाठ

अ॒ग्निम् । वः॒ । पू॒र्व्य॑म् । गि॒रा । दे॒वम् । ई॒ळे॒ । वसू॑नाम् । स॒प॒र्यन्तः॑ । पु॒रु॒ऽप्रि॒यम् । मि॒त्रम् । न । क्षे॒त्र॒ऽसाध॑सम् ॥


स्वर रहित मन्त्र

अग्निं व: पूर्व्यं गिरा देवमीळे वसूनाम् । सपर्यन्त: पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥


स्वर रहित पद पाठ

अग्निम् । वः । पूर्व्यम् । गिरा । देवम् । ईळे । वसूनाम् । सपर्यन्तः । पुरुऽप्रियम् । मित्रम् । न । क्षेत्रऽसाधसम् ॥