rigveda/8/31/12

अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा । आ॒दि॒त्याना॑मने॒ह इत् ॥

अ॒रम॑तिः । अ॒न॒र्वणः॑ । विश्वः॑ । दे॒वस्य॑ । मन॑सा । आ॒दि॒त्याना॑म् । अ॒ने॒हः । इत् ॥

ऋषिः - मनुर्वैवस्वतः

देवता - दम्पत्योराशिषः

छन्दः - गायत्री

स्वरः - षड्जः

स्वर सहित मन्त्र

अ॒रम॑तिरन॒र्वणो॒ विश्वो॑ दे॒वस्य॒ मन॑सा । आ॒दि॒त्याना॑मने॒ह इत् ॥

स्वर सहित पद पाठ

अ॒रम॑तिः । अ॒न॒र्वणः॑ । विश्वः॑ । दे॒वस्य॑ । मन॑सा । आ॒दि॒त्याना॑म् । अ॒ने॒हः । इत् ॥


स्वर रहित मन्त्र

अरमतिरनर्वणो विश्वो देवस्य मनसा । आदित्यानामनेह इत् ॥


स्वर रहित पद पाठ

अरमतिः । अनर्वणः । विश्वः । देवस्य । मनसा । आदित्यानाम् । अनेहः । इत् ॥